रङ्घ्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्घ्यः
रङ्घ्यौ
रङ्घ्याः
सम्बोधन
रङ्घ्य
रङ्घ्यौ
रङ्घ्याः
द्वितीया
रङ्घ्यम्
रङ्घ्यौ
रङ्घ्यान्
तृतीया
रङ्घ्येण
रङ्घ्याभ्याम्
रङ्घ्यैः
चतुर्थी
रङ्घ्याय
रङ्घ्याभ्याम्
रङ्घ्येभ्यः
पञ्चमी
रङ्घ्यात् / रङ्घ्याद्
रङ्घ्याभ्याम्
रङ्घ्येभ्यः
षष्ठी
रङ्घ्यस्य
रङ्घ्ययोः
रङ्घ्याणाम्
सप्तमी
रङ्घ्ये
रङ्घ्ययोः
रङ्घ्येषु
 
एक
द्वि
बहु
प्रथमा
रङ्घ्यः
रङ्घ्यौ
रङ्घ्याः
सम्बोधन
रङ्घ्य
रङ्घ्यौ
रङ्घ्याः
द्वितीया
रङ्घ्यम्
रङ्घ्यौ
रङ्घ्यान्
तृतीया
रङ्घ्येण
रङ्घ्याभ्याम्
रङ्घ्यैः
चतुर्थी
रङ्घ्याय
रङ्घ्याभ्याम्
रङ्घ्येभ्यः
पञ्चमी
रङ्घ्यात् / रङ्घ्याद्
रङ्घ्याभ्याम्
रङ्घ्येभ्यः
षष्ठी
रङ्घ्यस्य
रङ्घ्ययोः
रङ्घ्याणाम्
सप्तमी
रङ्घ्ये
रङ्घ्ययोः
रङ्घ्येषु


अन्याः