रङ्घयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रङ्घयितव्यः
रङ्घयितव्यौ
रङ्घयितव्याः
सम्बोधन
रङ्घयितव्य
रङ्घयितव्यौ
रङ्घयितव्याः
द्वितीया
रङ्घयितव्यम्
रङ्घयितव्यौ
रङ्घयितव्यान्
तृतीया
रङ्घयितव्येन
रङ्घयितव्याभ्याम्
रङ्घयितव्यैः
चतुर्थी
रङ्घयितव्याय
रङ्घयितव्याभ्याम्
रङ्घयितव्येभ्यः
पञ्चमी
रङ्घयितव्यात् / रङ्घयितव्याद्
रङ्घयितव्याभ्याम्
रङ्घयितव्येभ्यः
षष्ठी
रङ्घयितव्यस्य
रङ्घयितव्ययोः
रङ्घयितव्यानाम्
सप्तमी
रङ्घयितव्ये
रङ्घयितव्ययोः
रङ्घयितव्येषु
एक
द्वि
बहु
प्रथमा
रङ्घयितव्यः
रङ्घयितव्यौ
रङ्घयितव्याः
सम्बोधन
रङ्घयितव्य
रङ्घयितव्यौ
रङ्घयितव्याः
द्वितीया
रङ्घयितव्यम्
रङ्घयितव्यौ
रङ्घयितव्यान्
तृतीया
रङ्घयितव्येन
रङ्घयितव्याभ्याम्
रङ्घयितव्यैः
चतुर्थी
रङ्घयितव्याय
रङ्घयितव्याभ्याम्
रङ्घयितव्येभ्यः
पञ्चमी
रङ्घयितव्यात् / रङ्घयितव्याद्
रङ्घयितव्याभ्याम्
रङ्घयितव्येभ्यः
षष्ठी
रङ्घयितव्यस्य
रङ्घयितव्ययोः
रङ्घयितव्यानाम्
सप्तमी
रङ्घयितव्ये
रङ्घयितव्ययोः
रङ्घयितव्येषु
अन्याः