युज् - क्विप् प्रत्ययान्तः शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
युक् / युग्
युजौ
युजः
सम्बोधन
युक् / युग्
युजौ
युजः
द्वितीया
युजम्
युजौ
युजः
तृतीया
युजा
युग्भ्याम्
युग्भिः
चतुर्थी
युजे
युग्भ्याम्
युग्भ्यः
पञ्चमी
युजः
युग्भ्याम्
युग्भ्यः
षष्ठी
युजः
युजोः
युजाम्
सप्तमी
युजि
युजोः
युक्षु
 
एक
द्वि
बहु
प्रथमा
युक् / युग्
युजौ
युजः
सम्बोधन
युक् / युग्
युजौ
युजः
द्वितीया
युजम्
युजौ
युजः
तृतीया
युजा
युग्भ्याम्
युग्भिः
चतुर्थी
युजे
युग्भ्याम्
युग्भ्यः
पञ्चमी
युजः
युग्भ्याम्
युग्भ्यः
षष्ठी
युजः
युजोः
युजाम्
सप्तमी
युजि
युजोः
युक्षु


अन्याः