मूर्धन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मूर्धा
मूर्धानौ
मूर्धानः
सम्बोधन
मूर्धन्
मूर्धानौ
मूर्धानः
द्वितीया
मूर्धानम्
मूर्धानौ
मूर्ध्नः
तृतीया
मूर्ध्ना
मूर्धभ्याम्
मूर्धभिः
चतुर्थी
मूर्ध्ने
मूर्धभ्याम्
मूर्धभ्यः
पञ्चमी
मूर्ध्नः
मूर्धभ्याम्
मूर्धभ्यः
षष्ठी
मूर्ध्नः
मूर्ध्नोः
मूर्ध्नाम्
सप्तमी
मूर्ध्नि / मूर्धनि
मूर्ध्नोः
मूर्धसु
 
एक
द्वि
बहु
प्रथमा
मूर्धा
मूर्धानौ
मूर्धानः
सम्बोधन
मूर्धन्
मूर्धानौ
मूर्धानः
द्वितीया
मूर्धानम्
मूर्धानौ
मूर्ध्नः
तृतीया
मूर्ध्ना
मूर्धभ्याम्
मूर्धभिः
चतुर्थी
मूर्ध्ने
मूर्धभ्याम्
मूर्धभ्यः
पञ्चमी
मूर्ध्नः
मूर्धभ्याम्
मूर्धभ्यः
षष्ठी
मूर्ध्नः
मूर्ध्नोः
मूर्ध्नाम्
सप्तमी
मूर्ध्नि / मूर्धनि
मूर्ध्नोः
मूर्धसु