भवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भवत् / भवद्
भवन्ती
भवन्ति
सम्बोधन
भवत् / भवद्
भवन्ती
भवन्ति
द्वितीया
भवत् / भवद्
भवन्ती
भवन्ति
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु
 
एक
द्वि
बहु
प्रथमा
भवत् / भवद्
भवन्ती
भवन्ति
सम्बोधन
भवत् / भवद्
भवन्ती
भवन्ति
द्वितीया
भवत् / भवद्
भवन्ती
भवन्ति
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु


अन्याः