बृंहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
सम्बोधन
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
द्वितीया
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
तृतीया
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
चतुर्थी
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
पञ्चमी
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
षष्ठी
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
सप्तमी
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु
 
एक
द्वि
बहु
प्रथमा
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
सम्बोधन
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
द्वितीया
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
तृतीया
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
चतुर्थी
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
पञ्चमी
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
षष्ठी
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
सप्तमी
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु


अन्याः