प्यानवत् शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्यानवत् / प्यानवद्
प्यानवती
प्यानवन्ति
सम्बोधन
प्यानवत् / प्यानवद्
प्यानवती
प्यानवन्ति
द्वितीया
प्यानवत् / प्यानवद्
प्यानवती
प्यानवन्ति
तृतीया
प्यानवता
प्यानवद्भ्याम्
प्यानवद्भिः
चतुर्थी
प्यानवते
प्यानवद्भ्याम्
प्यानवद्भ्यः
पञ्चमी
प्यानवतः
प्यानवद्भ्याम्
प्यानवद्भ्यः
षष्ठी
प्यानवतः
प्यानवतोः
प्यानवताम्
सप्तमी
प्यानवति
प्यानवतोः
प्यानवत्सु
एक
द्वि
बहु
प्रथमा
प्यानवत् / प्यानवद्
प्यानवती
प्यानवन्ति
सम्बोधन
प्यानवत् / प्यानवद्
प्यानवती
प्यानवन्ति
द्वितीया
प्यानवत् / प्यानवद्
प्यानवती
प्यानवन्ति
तृतीया
प्यानवता
प्यानवद्भ्याम्
प्यानवद्भिः
चतुर्थी
प्यानवते
प्यानवद्भ्याम्
प्यानवद्भ्यः
पञ्चमी
प्यानवतः
प्यानवद्भ्याम्
प्यानवद्भ्यः
षष्ठी
प्यानवतः
प्यानवतोः
प्यानवताम्
सप्तमी
प्यानवति
प्यानवतोः
प्यानवत्सु
अन्याः