पार्वण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्वणः
पार्वणौ
पार्वणाः
सम्बोधन
पार्वण
पार्वणौ
पार्वणाः
द्वितीया
पार्वणम्
पार्वणौ
पार्वणान्
तृतीया
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
चतुर्थी
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
पञ्चमी
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
षष्ठी
पार्वणस्य
पार्वणयोः
पार्वणानाम्
सप्तमी
पार्वणे
पार्वणयोः
पार्वणेषु
 
एक
द्वि
बहु
प्रथमा
पार्वणः
पार्वणौ
पार्वणाः
सम्बोधन
पार्वण
पार्वणौ
पार्वणाः
द्वितीया
पार्वणम्
पार्वणौ
पार्वणान्
तृतीया
पार्वणेन
पार्वणाभ्याम्
पार्वणैः
चतुर्थी
पार्वणाय
पार्वणाभ्याम्
पार्वणेभ्यः
पञ्चमी
पार्वणात् / पार्वणाद्
पार्वणाभ्याम्
पार्वणेभ्यः
षष्ठी
पार्वणस्य
पार्वणयोः
पार्वणानाम्
सप्तमी
पार्वणे
पार्वणयोः
पार्वणेषु