पाणिन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाणिनः
पाणिनौ
पाणिनाः
सम्बोधन
पाणिन
पाणिनौ
पाणिनाः
द्वितीया
पाणिनम्
पाणिनौ
पाणिनान्
तृतीया
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
चतुर्थी
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
पञ्चमी
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
षष्ठी
पाणिनस्य
पाणिनयोः
पाणिनानाम्
सप्तमी
पाणिने
पाणिनयोः
पाणिनेषु
एक
द्वि
बहु
प्रथमा
पाणिनः
पाणिनौ
पाणिनाः
सम्बोधन
पाणिन
पाणिनौ
पाणिनाः
द्वितीया
पाणिनम्
पाणिनौ
पाणिनान्
तृतीया
पाणिनेन
पाणिनाभ्याम्
पाणिनैः
चतुर्थी
पाणिनाय
पाणिनाभ्याम्
पाणिनेभ्यः
पञ्चमी
पाणिनात् / पाणिनाद्
पाणिनाभ्याम्
पाणिनेभ्यः
षष्ठी
पाणिनस्य
पाणिनयोः
पाणिनानाम्
सप्तमी
पाणिने
पाणिनयोः
पाणिनेषु
अन्याः