निषूदन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निषूदनः
निषूदनौ
निषूदनाः
सम्बोधन
निषूदन
निषूदनौ
निषूदनाः
द्वितीया
निषूदनम्
निषूदनौ
निषूदनान्
तृतीया
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
चतुर्थी
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
पञ्चमी
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
षष्ठी
निषूदनस्य
निषूदनयोः
निषूदनानाम्
सप्तमी
निषूदने
निषूदनयोः
निषूदनेषु
एक
द्वि
बहु
प्रथमा
निषूदनः
निषूदनौ
निषूदनाः
सम्बोधन
निषूदन
निषूदनौ
निषूदनाः
द्वितीया
निषूदनम्
निषूदनौ
निषूदनान्
तृतीया
निषूदनेन
निषूदनाभ्याम्
निषूदनैः
चतुर्थी
निषूदनाय
निषूदनाभ्याम्
निषूदनेभ्यः
पञ्चमी
निषूदनात् / निषूदनाद्
निषूदनाभ्याम्
निषूदनेभ्यः
षष्ठी
निषूदनस्य
निषूदनयोः
निषूदनानाम्
सप्तमी
निषूदने
निषूदनयोः
निषूदनेषु
अन्याः