निर् + दृश् धातुरूपाणि - दृशिँर् प्रेक्षणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दृश्यते
निर्दृश्येते
निर्दृश्यन्ते
मध्यम
निर्दृश्यसे
निर्दृश्येथे
निर्दृश्यध्वे
उत्तम
निर्दृश्ये
निर्दृश्यावहे
निर्दृश्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ददृशे
निर्ददृशाते
निर्ददृशिरे
मध्यम
निर्ददृशिषे
निर्ददृशाथे
निर्ददृशिध्वे
उत्तम
निर्ददृशे
निर्ददृशिवहे
निर्ददृशिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दर्शिता / निर्द्रष्टा
निर्दर्शितारौ / निर्द्रष्टारौ
निर्दर्शितारः / निर्द्रष्टारः
मध्यम
निर्दर्शितासे / निर्द्रष्टासे
निर्दर्शितासाथे / निर्द्रष्टासाथे
निर्दर्शिताध्वे / निर्द्रष्टाध्वे
उत्तम
निर्दर्शिताहे / निर्द्रष्टाहे
निर्दर्शितास्वहे / निर्द्रष्टास्वहे
निर्दर्शितास्महे / निर्द्रष्टास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दर्शिष्यते / निर्द्रक्ष्यते
निर्दर्शिष्येते / निर्द्रक्ष्येते
निर्दर्शिष्यन्ते / निर्द्रक्ष्यन्ते
मध्यम
निर्दर्शिष्यसे / निर्द्रक्ष्यसे
निर्दर्शिष्येथे / निर्द्रक्ष्येथे
निर्दर्शिष्यध्वे / निर्द्रक्ष्यध्वे
उत्तम
निर्दर्शिष्ये / निर्द्रक्ष्ये
निर्दर्शिष्यावहे / निर्द्रक्ष्यावहे
निर्दर्शिष्यामहे / निर्द्रक्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दृश्यताम्
निर्दृश्येताम्
निर्दृश्यन्ताम्
मध्यम
निर्दृश्यस्व
निर्दृश्येथाम्
निर्दृश्यध्वम्
उत्तम
निर्दृश्यै
निर्दृश्यावहै
निर्दृश्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरदृश्यत
निरदृश्येताम्
निरदृश्यन्त
मध्यम
निरदृश्यथाः
निरदृश्येथाम्
निरदृश्यध्वम्
उत्तम
निरदृश्ये
निरदृश्यावहि
निरदृश्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दृश्येत
निर्दृश्येयाताम्
निर्दृश्येरन्
मध्यम
निर्दृश्येथाः
निर्दृश्येयाथाम्
निर्दृश्येध्वम्
उत्तम
निर्दृश्येय
निर्दृश्येवहि
निर्दृश्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दर्शिषीष्ट / निर्दृक्षीष्ट
निर्दर्शिषीयास्ताम् / निर्दृक्षीयास्ताम्
निर्दर्शिषीरन् / निर्दृक्षीरन्
मध्यम
निर्दर्शिषीष्ठाः / निर्दृक्षीष्ठाः
निर्दर्शिषीयास्थाम् / निर्दृक्षीयास्थाम्
निर्दर्शिषीध्वम् / निर्दृक्षीध्वम्
उत्तम
निर्दर्शिषीय / निर्दृक्षीय
निर्दर्शिषीवहि / निर्दृक्षीवहि
निर्दर्शिषीमहि / निर्दृक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरदर्शि
निरदर्शिषाताम् / निरदृक्षाताम्
निरदर्शिषत / निरदृक्षत
मध्यम
निरदर्शिष्ठाः / निरदृष्ठाः
निरदर्शिषाथाम् / निरदृक्षाथाम्
निरदर्शिढ्वम् / निरदृड्ढ्वम्
उत्तम
निरदर्शिषि / निरदृक्षि
निरदर्शिष्वहि / निरदृक्ष्वहि
निरदर्शिष्महि / निरदृक्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरदर्शिष्यत / निरद्रक्ष्यत
निरदर्शिष्येताम् / निरद्रक्ष्येताम्
निरदर्शिष्यन्त / निरद्रक्ष्यन्त
मध्यम
निरदर्शिष्यथाः / निरद्रक्ष्यथाः
निरदर्शिष्येथाम् / निरद्रक्ष्येथाम्
निरदर्शिष्यध्वम् / निरद्रक्ष्यध्वम्
उत्तम
निरदर्शिष्ये / निरद्रक्ष्ये
निरदर्शिष्यावहि / निरद्रक्ष्यावहि
निरदर्शिष्यामहि / निरद्रक्ष्यामहि