नव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नवः
नवौ
नवाः
सम्बोधन
नव
नवौ
नवाः
द्वितीया
नवम्
नवौ
नवान्
तृतीया
नवेन
नवाभ्याम्
नवैः
चतुर्थी
नवाय
नवाभ्याम्
नवेभ्यः
पञ्चमी
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
षष्ठी
नवस्य
नवयोः
नवानाम्
सप्तमी
नवे
नवयोः
नवेषु
 
एक
द्वि
बहु
प्रथमा
नवः
नवौ
नवाः
सम्बोधन
नव
नवौ
नवाः
द्वितीया
नवम्
नवौ
नवान्
तृतीया
नवेन
नवाभ्याम्
नवैः
चतुर्थी
नवाय
नवाभ्याम्
नवेभ्यः
पञ्चमी
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
षष्ठी
नवस्य
नवयोः
नवानाम्
सप्तमी
नवे
नवयोः
नवेषु


अन्याः