ध्रेकणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रेकणीयः
ध्रेकणीयौ
ध्रेकणीयाः
सम्बोधन
ध्रेकणीय
ध्रेकणीयौ
ध्रेकणीयाः
द्वितीया
ध्रेकणीयम्
ध्रेकणीयौ
ध्रेकणीयान्
तृतीया
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
चतुर्थी
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
पञ्चमी
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
षष्ठी
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
सप्तमी
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्रेकणीयः
ध्रेकणीयौ
ध्रेकणीयाः
सम्बोधन
ध्रेकणीय
ध्रेकणीयौ
ध्रेकणीयाः
द्वितीया
ध्रेकणीयम्
ध्रेकणीयौ
ध्रेकणीयान्
तृतीया
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
चतुर्थी
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
पञ्चमी
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
षष्ठी
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
सप्तमी
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु


अन्याः