द्वायहन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वायहनः
द्वायहनौ
द्वायहनाः
सम्बोधन
द्वायहन
द्वायहनौ
द्वायहनाः
द्वितीया
द्वायहनम्
द्वायहनौ
द्वायहनान्
तृतीया
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
चतुर्थी
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
पञ्चमी
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
षष्ठी
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
सप्तमी
द्वायहने
द्वायहनयोः
द्वायहनेषु
 
एक
द्वि
बहु
प्रथमा
द्वायहनः
द्वायहनौ
द्वायहनाः
सम्बोधन
द्वायहन
द्वायहनौ
द्वायहनाः
द्वितीया
द्वायहनम्
द्वायहनौ
द्वायहनान्
तृतीया
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
चतुर्थी
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
पञ्चमी
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
षष्ठी
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
सप्तमी
द्वायहने
द्वायहनयोः
द्वायहनेषु


अन्याः