दृब्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृब्धः
दृब्धौ
दृब्धाः
सम्बोधन
दृब्ध
दृब्धौ
दृब्धाः
द्वितीया
दृब्धम्
दृब्धौ
दृब्धान्
तृतीया
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
चतुर्थी
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
पञ्चमी
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
षष्ठी
दृब्धस्य
दृब्धयोः
दृब्धानाम्
सप्तमी
दृब्धे
दृब्धयोः
दृब्धेषु
 
एक
द्वि
बहु
प्रथमा
दृब्धः
दृब्धौ
दृब्धाः
सम्बोधन
दृब्ध
दृब्धौ
दृब्धाः
द्वितीया
दृब्धम्
दृब्धौ
दृब्धान्
तृतीया
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
चतुर्थी
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
पञ्चमी
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
षष्ठी
दृब्धस्य
दृब्धयोः
दृब्धानाम्
सप्तमी
दृब्धे
दृब्धयोः
दृब्धेषु


अन्याः