कटु शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कटु
कटुनी
कटूनि
सम्बोधन
कटो / कटु
कटुनी
कटूनि
द्वितीया
कटु
कटुनी
कटूनि
तृतीया
कटुना
कटुभ्याम्
कटुभिः
चतुर्थी
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
पञ्चमी
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
षष्ठी
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
सप्तमी
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
 
एक
द्वि
बहु
प्रथमा
कटु
कटुनी
कटूनि
सम्बोधन
कटो / कटु
कटुनी
कटूनि
द्वितीया
कटु
कटुनी
कटूनि
तृतीया
कटुना
कटुभ्याम्
कटुभिः
चतुर्थी
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
पञ्चमी
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
षष्ठी
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
सप्तमी
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु


अन्याः