ककितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककिता
ककितारौ
ककितारः
सम्बोधन
ककितः
ककितारौ
ककितारः
द्वितीया
ककितारम्
ककितारौ
ककितॄन्
तृतीया
ककित्रा
ककितृभ्याम्
ककितृभिः
चतुर्थी
ककित्रे
ककितृभ्याम्
ककितृभ्यः
पञ्चमी
ककितुः
ककितृभ्याम्
ककितृभ्यः
षष्ठी
ककितुः
ककित्रोः
ककितॄणाम्
सप्तमी
ककितरि
ककित्रोः
ककितृषु
 
एक
द्वि
बहु
प्रथमा
ककिता
ककितारौ
ककितारः
सम्बोधन
ककितः
ककितारौ
ककितारः
द्वितीया
ककितारम्
ककितारौ
ककितॄन्
तृतीया
ककित्रा
ककितृभ्याम्
ककितृभिः
चतुर्थी
ककित्रे
ककितृभ्याम्
ककितृभ्यः
पञ्चमी
ककितुः
ककितृभ्याम्
ककितृभ्यः
षष्ठी
ककितुः
ककित्रोः
ककितॄणाम्
सप्तमी
ककितरि
ककित्रोः
ककितृषु


अन्याः