हु + णिच् + सन् धातुरूपाणि - लट् लकारः
हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
जुहावयिषति
जुहावयिषतः
जुहावयिषन्ति
मध्यम
जुहावयिषसि
जुहावयिषथः
जुहावयिषथ
उत्तम
जुहावयिषामि
जुहावयिषावः
जुहावयिषामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
जुहावयिषते
जुहावयिषेते
जुहावयिषन्ते
मध्यम
जुहावयिषसे
जुहावयिषेथे
जुहावयिषध्वे
उत्तम
जुहावयिषे
जुहावयिषावहे
जुहावयिषामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
जुहावयिष्यते
जुहावयिष्येते
जुहावयिष्यन्ते
मध्यम
जुहावयिष्यसे
जुहावयिष्येथे
जुहावयिष्यध्वे
उत्तम
जुहावयिष्ये
जुहावयिष्यावहे
जुहावयिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः