सम् + आङ् + श्रु धातुरूपाणि - आशीर्लिङ् लकारः

श्रु श्रवणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समाश्रूयात् / समाश्रूयाद्
समाश्रूयास्ताम्
समाश्रूयासुः
मध्यम
समाश्रूयाः
समाश्रूयास्तम्
समाश्रूयास्त
उत्तम
समाश्रूयासम्
समाश्रूयास्व
समाश्रूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समाश्राविषीष्ट / समाश्रोषीष्ट
समाश्राविषीयास्ताम् / समाश्रोषीयास्ताम्
समाश्राविषीरन् / समाश्रोषीरन्
मध्यम
समाश्राविषीष्ठाः / समाश्रोषीष्ठाः
समाश्राविषीयास्थाम् / समाश्रोषीयास्थाम्
समाश्राविषीढ्वम् / समाश्राविषीध्वम् / समाश्रोषीढ्वम्
उत्तम
समाश्राविषीय / समाश्रोषीय
समाश्राविषीवहि / समाश्रोषीवहि
समाश्राविषीमहि / समाश्रोषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः