रभ् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - रभँ राभस्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
रारभ्ययिषयाञ्चकार / रारभ्ययिषयांचकार / रारभ्ययिषयाम्बभूव / रारभ्ययिषयांबभूव / रारभ्ययिषयामास
रारभ्ययिषयाञ्चक्रतुः / रारभ्ययिषयांचक्रतुः / रारभ्ययिषयाम्बभूवतुः / रारभ्ययिषयांबभूवतुः / रारभ्ययिषयामासतुः
रारभ्ययिषयाञ्चक्रुः / रारभ्ययिषयांचक्रुः / रारभ्ययिषयाम्बभूवुः / रारभ्ययिषयांबभूवुः / रारभ्ययिषयामासुः
मध्यम
रारभ्ययिषयाञ्चकर्थ / रारभ्ययिषयांचकर्थ / रारभ्ययिषयाम्बभूविथ / रारभ्ययिषयांबभूविथ / रारभ्ययिषयामासिथ
रारभ्ययिषयाञ्चक्रथुः / रारभ्ययिषयांचक्रथुः / रारभ्ययिषयाम्बभूवथुः / रारभ्ययिषयांबभूवथुः / रारभ्ययिषयामासथुः
रारभ्ययिषयाञ्चक्र / रारभ्ययिषयांचक्र / रारभ्ययिषयाम्बभूव / रारभ्ययिषयांबभूव / रारभ्ययिषयामास
उत्तम
रारभ्ययिषयाञ्चकर / रारभ्ययिषयांचकर / रारभ्ययिषयाञ्चकार / रारभ्ययिषयांचकार / रारभ्ययिषयाम्बभूव / रारभ्ययिषयांबभूव / रारभ्ययिषयामास
रारभ्ययिषयाञ्चकृव / रारभ्ययिषयांचकृव / रारभ्ययिषयाम्बभूविव / रारभ्ययिषयांबभूविव / रारभ्ययिषयामासिव
रारभ्ययिषयाञ्चकृम / रारभ्ययिषयांचकृम / रारभ्ययिषयाम्बभूविम / रारभ्ययिषयांबभूविम / रारभ्ययिषयामासिम