रभ् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - रभँ राभस्ये - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रारभ्ययिषयिता
रारभ्ययिषयितारौ
रारभ्ययिषयितारः
मध्यम
रारभ्ययिषयितासि
रारभ्ययिषयितास्थः
रारभ्ययिषयितास्थ
उत्तम
रारभ्ययिषयितास्मि
रारभ्ययिषयितास्वः
रारभ्ययिषयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रारभ्ययिषयिता
रारभ्ययिषयितारौ
रारभ्ययिषयितारः
मध्यम
रारभ्ययिषयितासे
रारभ्ययिषयितासाथे
रारभ्ययिषयिताध्वे
उत्तम
रारभ्ययिषयिताहे
रारभ्ययिषयितास्वहे
रारभ्ययिषयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रारभ्ययिषिता / रारभ्ययिषयिता
रारभ्ययिषितारौ / रारभ्ययिषयितारौ
रारभ्ययिषितारः / रारभ्ययिषयितारः
मध्यम
रारभ्ययिषितासे / रारभ्ययिषयितासे
रारभ्ययिषितासाथे / रारभ्ययिषयितासाथे
रारभ्ययिषिताध्वे / रारभ्ययिषयिताध्वे
उत्तम
रारभ्ययिषिताहे / रारभ्ययिषयिताहे
रारभ्ययिषितास्वहे / रारभ्ययिषयितास्वहे
रारभ्ययिषितास्महे / रारभ्ययिषयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः