रभ् + यङ्लुक् + णिच् धातुरूपाणि - रभँ राभस्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
रारम्भिषीष्ट / रारम्भयिषीष्ट
रारम्भिषीयास्ताम् / रारम्भयिषीयास्ताम्
रारम्भिषीरन् / रारम्भयिषीरन्
मध्यम
रारम्भिषीष्ठाः / रारम्भयिषीष्ठाः
रारम्भिषीयास्थाम् / रारम्भयिषीयास्थाम्
रारम्भिषीध्वम् / रारम्भयिषीढ्वम् / रारम्भयिषीध्वम्
उत्तम
रारम्भिषीय / रारम्भयिषीय
रारम्भिषीवहि / रारम्भयिषीवहि
रारम्भिषीमहि / रारम्भयिषीमहि