रभ् धातुरूपाणि - रभँ राभस्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरभत
अरभेताम्
अरभन्त
मध्यम
अरभथाः
अरभेथाम्
अरभध्वम्
उत्तम
अरभे
अरभावहि
अरभामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरभ्यत
अरभ्येताम्
अरभ्यन्त
मध्यम
अरभ्यथाः
अरभ्येथाम्
अरभ्यध्वम्
उत्तम
अरभ्ये
अरभ्यावहि
अरभ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः