रङ्ग् धातुरूपाणि - रङ्गँ गतौ - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अरङ्गयिष्यत् / अरङ्गयिष्यद्
अरङ्गयिष्यताम्
अरङ्गयिष्यन्
मध्यम
अरङ्गयिष्यः
अरङ्गयिष्यतम्
अरङ्गयिष्यत
उत्तम
अरङ्गयिष्यम्
अरङ्गयिष्याव
अरङ्गयिष्याम