भिद् धातुरूपाणि - भिदिँर् विदारणे - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भिनत्ति
भिन्तः / भिन्त्तः
भिन्दन्ति
मध्यम
भिनत्सि
भिन्थः / भिन्त्थः
भिन्थ / भिन्त्थ
उत्तम
भिनद्मि
भिन्द्वः
भिन्द्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बिभेद
बिभिदतुः
बिभिदुः
मध्यम
बिभेदिथ
बिभिदथुः
बिभिद
उत्तम
बिभेद
बिभिदिव
बिभिदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भेत्ता
भेत्तारौ
भेत्तारः
मध्यम
भेत्तासि
भेत्तास्थः
भेत्तास्थ
उत्तम
भेत्तास्मि
भेत्तास्वः
भेत्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भेत्स्यति
भेत्स्यतः
भेत्स्यन्ति
मध्यम
भेत्स्यसि
भेत्स्यथः
भेत्स्यथ
उत्तम
भेत्स्यामि
भेत्स्यावः
भेत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
भिन्ताम् / भिन्त्ताम्
भिन्दन्तु
मध्यम
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
भिन्तम् / भिन्त्तम्
भिन्त / भिन्त्त
उत्तम
भिनदानि
भिनदाव
भिनदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिनत् / अभिनद्
अभिन्ताम् / अभिन्त्ताम्
अभिन्दन्
मध्यम
अभिनः / अभिनत् / अभिनद्
अभिन्तम् / अभिन्त्तम्
अभिन्त / अभिन्त्त
उत्तम
अभिनदम्
अभिन्द्व
अभिन्द्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भिन्द्यात् / भिन्द्याद्
भिन्द्याताम्
भिन्द्युः
मध्यम
भिन्द्याः
भिन्द्यातम्
भिन्द्यात
उत्तम
भिन्द्याम्
भिन्द्याव
भिन्द्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भिद्यात् / भिद्याद्
भिद्यास्ताम्
भिद्यासुः
मध्यम
भिद्याः
भिद्यास्तम्
भिद्यास्त
उत्तम
भिद्यासम्
भिद्यास्व
भिद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिदत् / अभिदद् / अभैत्सीत् / अभैत्सीद्
अभिदताम् / अभैत्ताम्
अभिदन् / अभैत्सुः
मध्यम
अभिदः / अभैत्सीः
अभिदतम् / अभैत्तम्
अभिदत / अभैत्त
उत्तम
अभिदम् / अभैत्सम्
अभिदाव / अभैत्स्व
अभिदाम / अभैत्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभेत्स्यत् / अभेत्स्यद्
अभेत्स्यताम्
अभेत्स्यन्
मध्यम
अभेत्स्यः
अभेत्स्यतम्
अभेत्स्यत
उत्तम
अभेत्स्यम्
अभेत्स्याव
अभेत्स्याम