बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बन्धयिषीष्ट
बन्धयिषीयास्ताम्
बन्धयिषीरन्
मध्यम
बन्धयिषीष्ठाः
बन्धयिषीयास्थाम्
बन्धयिषीढ्वम् / बन्धयिषीध्वम्
उत्तम
बन्धयिषीय
बन्धयिषीवहि
बन्धयिषीमहि