प्र + शप् धातुरूपाणि - लिट् लकारः
शपँ आक्रोशे - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
प्रशशाप
प्रशेपतुः
प्रशेपुः
मध्यम
प्रशेपिथ / प्रशशप्थ
प्रशेपथुः
प्रशेप
उत्तम
प्रशशप / प्रशशाप
प्रशेपिव
प्रशेपिम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रशेपे
प्रशेपाते
प्रशेपिरे
मध्यम
प्रशेपिषे
प्रशेपाथे
प्रशेपिध्वे
उत्तम
प्रशेपे
प्रशेपिवहे
प्रशेपिमहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
प्रशेपे
प्रशेपाते
प्रशेपिरे
मध्यम
प्रशेपिषे
प्रशेपाथे
प्रशेपिध्वे
उत्तम
प्रशेपे
प्रशेपिवहे
प्रशेपिमहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः