निस् + रभ् धातुरूपाणि - रभँ राभस्ये - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
नीरब्धा
नीरब्धारौ
नीरब्धारः
मध्यम
नीरब्धासे
नीरब्धासाथे
नीरब्धाध्वे
उत्तम
नीरब्धाहे
नीरब्धास्वहे
नीरब्धास्महे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
नीरब्धा
नीरब्धारौ
नीरब्धारः
मध्यम
नीरब्धासे
नीरब्धासाथे
नीरब्धाध्वे
उत्तम
नीरब्धाहे
नीरब्धास्वहे
नीरब्धास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्