संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
दृश् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्
दृशिँर् प्रेक्षणे - भ्वादिः
शैली
शैली
×
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
पश्यति
पश्यतः
पश्यन्ति
मध्यम पुरुषः
पश्यसि
पश्यथः
पश्यथ
उत्तम पुरुषः
पश्यामि
पश्यावः
पश्यामः
एक
द्वि
बहु
प्रथम
पश्यति
पश्यतः
पश्यन्ति
मध्यम
पश्यसि
पश्यथः
पश्यथ
उत्तम
पश्यामि
पश्यावः
पश्यामः
दृश्
तुलना
अभ्यासाः
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।