दृश् धातुरूपाणि - लुट् लकारः
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
द्रष्टा
द्रष्टारौ
द्रष्टारः
मध्यम
द्रष्टासि
द्रष्टास्थः
द्रष्टास्थ
उत्तम
द्रष्टास्मि
द्रष्टास्वः
द्रष्टास्मः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दर्शिता / द्रष्टा
दर्शितारौ / द्रष्टारौ
दर्शितारः / द्रष्टारः
मध्यम
दर्शितासे / द्रष्टासे
दर्शितासाथे / द्रष्टासाथे
दर्शिताध्वे / द्रष्टाध्वे
उत्तम
दर्शिताहे / द्रष्टाहे
दर्शितास्वहे / द्रष्टास्वहे
दर्शितास्महे / द्रष्टास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः