ह्लाद् + णिच्+सन् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूवे / जिह्लादयिषांबभूवे / जिह्लादयिषामाहे
जिह्लादयिषाञ्चक्राते / जिह्लादयिषांचक्राते / जिह्लादयिषाम्बभूवाते / जिह्लादयिषांबभूवाते / जिह्लादयिषामासाते
जिह्लादयिषाञ्चक्रिरे / जिह्लादयिषांचक्रिरे / जिह्लादयिषाम्बभूविरे / जिह्लादयिषांबभूविरे / जिह्लादयिषामासिरे
मध्यम
जिह्लादयिषाञ्चकृषे / जिह्लादयिषांचकृषे / जिह्लादयिषाम्बभूविषे / जिह्लादयिषांबभूविषे / जिह्लादयिषामासिषे
जिह्लादयिषाञ्चक्राथे / जिह्लादयिषांचक्राथे / जिह्लादयिषाम्बभूवाथे / जिह्लादयिषांबभूवाथे / जिह्लादयिषामासाथे
जिह्लादयिषाञ्चकृढ्वे / जिह्लादयिषांचकृढ्वे / जिह्लादयिषाम्बभूविध्वे / जिह्लादयिषांबभूविध्वे / जिह्लादयिषाम्बभूविढ्वे / जिह्लादयिषांबभूविढ्वे / जिह्लादयिषामासिध्वे
उत्तम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूवे / जिह्लादयिषांबभूवे / जिह्लादयिषामाहे
जिह्लादयिषाञ्चकृवहे / जिह्लादयिषांचकृवहे / जिह्लादयिषाम्बभूविवहे / जिह्लादयिषांबभूविवहे / जिह्लादयिषामासिवहे
जिह्लादयिषाञ्चकृमहे / जिह्लादयिषांचकृमहे / जिह्लादयिषाम्बभूविमहे / जिह्लादयिषांबभूविमहे / जिह्लादयिषामासिमहे