ह्लाद् + णिच्+सन् धातुरूपाणि - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषति
जिह्लादयिषतः
जिह्लादयिषन्ति
मध्यम
जिह्लादयिषसि
जिह्लादयिषथः
जिह्लादयिषथ
उत्तम
जिह्लादयिषामि
जिह्लादयिषावः
जिह्लादयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषाञ्चकार / जिह्लादयिषांचकार / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चक्रतुः / जिह्लादयिषांचक्रतुः / जिह्लादयिषाम्बभूवतुः / जिह्लादयिषांबभूवतुः / जिह्लादयिषामासतुः
जिह्लादयिषाञ्चक्रुः / जिह्लादयिषांचक्रुः / जिह्लादयिषाम्बभूवुः / जिह्लादयिषांबभूवुः / जिह्लादयिषामासुः
मध्यम
जिह्लादयिषाञ्चकर्थ / जिह्लादयिषांचकर्थ / जिह्लादयिषाम्बभूविथ / जिह्लादयिषांबभूविथ / जिह्लादयिषामासिथ
जिह्लादयिषाञ्चक्रथुः / जिह्लादयिषांचक्रथुः / जिह्लादयिषाम्बभूवथुः / जिह्लादयिषांबभूवथुः / जिह्लादयिषामासथुः
जिह्लादयिषाञ्चक्र / जिह्लादयिषांचक्र / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
उत्तम
जिह्लादयिषाञ्चकर / जिह्लादयिषांचकर / जिह्लादयिषाञ्चकार / जिह्लादयिषांचकार / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चकृव / जिह्लादयिषांचकृव / जिह्लादयिषाम्बभूविव / जिह्लादयिषांबभूविव / जिह्लादयिषामासिव
जिह्लादयिषाञ्चकृम / जिह्लादयिषांचकृम / जिह्लादयिषाम्बभूविम / जिह्लादयिषांबभूविम / जिह्लादयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिता
जिह्लादयिषितारौ
जिह्लादयिषितारः
मध्यम
जिह्लादयिषितासि
जिह्लादयिषितास्थः
जिह्लादयिषितास्थ
उत्तम
जिह्लादयिषितास्मि
जिह्लादयिषितास्वः
जिह्लादयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिष्यति
जिह्लादयिषिष्यतः
जिह्लादयिषिष्यन्ति
मध्यम
जिह्लादयिषिष्यसि
जिह्लादयिषिष्यथः
जिह्लादयिषिष्यथ
उत्तम
जिह्लादयिषिष्यामि
जिह्लादयिषिष्यावः
जिह्लादयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषतात् / जिह्लादयिषताद् / जिह्लादयिषतु
जिह्लादयिषताम्
जिह्लादयिषन्तु
मध्यम
जिह्लादयिषतात् / जिह्लादयिषताद् / जिह्लादयिष
जिह्लादयिषतम्
जिह्लादयिषत
उत्तम
जिह्लादयिषाणि
जिह्लादयिषाव
जिह्लादयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषत् / अजिह्लादयिषद्
अजिह्लादयिषताम्
अजिह्लादयिषन्
मध्यम
अजिह्लादयिषः
अजिह्लादयिषतम्
अजिह्लादयिषत
उत्तम
अजिह्लादयिषम्
अजिह्लादयिषाव
अजिह्लादयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषेत् / जिह्लादयिषेद्
जिह्लादयिषेताम्
जिह्लादयिषेयुः
मध्यम
जिह्लादयिषेः
जिह्लादयिषेतम्
जिह्लादयिषेत
उत्तम
जिह्लादयिषेयम्
जिह्लादयिषेव
जिह्लादयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिष्यात् / जिह्लादयिष्याद्
जिह्लादयिष्यास्ताम्
जिह्लादयिष्यासुः
मध्यम
जिह्लादयिष्याः
जिह्लादयिष्यास्तम्
जिह्लादयिष्यास्त
उत्तम
जिह्लादयिष्यासम्
जिह्लादयिष्यास्व
जिह्लादयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषीत् / अजिह्लादयिषीद्
अजिह्लादयिषिष्टाम्
अजिह्लादयिषिषुः
मध्यम
अजिह्लादयिषीः
अजिह्लादयिषिष्टम्
अजिह्लादयिषिष्ट
उत्तम
अजिह्लादयिषिषम्
अजिह्लादयिषिष्व
अजिह्लादयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषिष्यत् / अजिह्लादयिषिष्यद्
अजिह्लादयिषिष्यताम्
अजिह्लादयिषिष्यन्
मध्यम
अजिह्लादयिषिष्यः
अजिह्लादयिषिष्यतम्
अजिह्लादयिषिष्यत
उत्तम
अजिह्लादयिषिष्यम्
अजिह्लादयिषिष्याव
अजिह्लादयिषिष्याम