ह्लाद् + णिच्+सन् धातुरूपाणि - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषते
जिह्लादयिषेते
जिह्लादयिषन्ते
मध्यम
जिह्लादयिषसे
जिह्लादयिषेथे
जिह्लादयिषध्वे
उत्तम
जिह्लादयिषे
जिह्लादयिषावहे
जिह्लादयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चक्राते / जिह्लादयिषांचक्राते / जिह्लादयिषाम्बभूवतुः / जिह्लादयिषांबभूवतुः / जिह्लादयिषामासतुः
जिह्लादयिषाञ्चक्रिरे / जिह्लादयिषांचक्रिरे / जिह्लादयिषाम्बभूवुः / जिह्लादयिषांबभूवुः / जिह्लादयिषामासुः
मध्यम
जिह्लादयिषाञ्चकृषे / जिह्लादयिषांचकृषे / जिह्लादयिषाम्बभूविथ / जिह्लादयिषांबभूविथ / जिह्लादयिषामासिथ
जिह्लादयिषाञ्चक्राथे / जिह्लादयिषांचक्राथे / जिह्लादयिषाम्बभूवथुः / जिह्लादयिषांबभूवथुः / जिह्लादयिषामासथुः
जिह्लादयिषाञ्चकृढ्वे / जिह्लादयिषांचकृढ्वे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
उत्तम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चकृवहे / जिह्लादयिषांचकृवहे / जिह्लादयिषाम्बभूविव / जिह्लादयिषांबभूविव / जिह्लादयिषामासिव
जिह्लादयिषाञ्चकृमहे / जिह्लादयिषांचकृमहे / जिह्लादयिषाम्बभूविम / जिह्लादयिषांबभूविम / जिह्लादयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिता
जिह्लादयिषितारौ
जिह्लादयिषितारः
मध्यम
जिह्लादयिषितासे
जिह्लादयिषितासाथे
जिह्लादयिषिताध्वे
उत्तम
जिह्लादयिषिताहे
जिह्लादयिषितास्वहे
जिह्लादयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिष्यते
जिह्लादयिषिष्येते
जिह्लादयिषिष्यन्ते
मध्यम
जिह्लादयिषिष्यसे
जिह्लादयिषिष्येथे
जिह्लादयिषिष्यध्वे
उत्तम
जिह्लादयिषिष्ये
जिह्लादयिषिष्यावहे
जिह्लादयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषताम्
जिह्लादयिषेताम्
जिह्लादयिषन्ताम्
मध्यम
जिह्लादयिषस्व
जिह्लादयिषेथाम्
जिह्लादयिषध्वम्
उत्तम
जिह्लादयिषै
जिह्लादयिषावहै
जिह्लादयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषत
अजिह्लादयिषेताम्
अजिह्लादयिषन्त
मध्यम
अजिह्लादयिषथाः
अजिह्लादयिषेथाम्
अजिह्लादयिषध्वम्
उत्तम
अजिह्लादयिषे
अजिह्लादयिषावहि
अजिह्लादयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषेत
जिह्लादयिषेयाताम्
जिह्लादयिषेरन्
मध्यम
जिह्लादयिषेथाः
जिह्लादयिषेयाथाम्
जिह्लादयिषेध्वम्
उत्तम
जिह्लादयिषेय
जिह्लादयिषेवहि
जिह्लादयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिषीष्ट
जिह्लादयिषिषीयास्ताम्
जिह्लादयिषिषीरन्
मध्यम
जिह्लादयिषिषीष्ठाः
जिह्लादयिषिषीयास्थाम्
जिह्लादयिषिषीध्वम्
उत्तम
जिह्लादयिषिषीय
जिह्लादयिषिषीवहि
जिह्लादयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषिष्ट
अजिह्लादयिषिषाताम्
अजिह्लादयिषिषत
मध्यम
अजिह्लादयिषिष्ठाः
अजिह्लादयिषिषाथाम्
अजिह्लादयिषिढ्वम्
उत्तम
अजिह्लादयिषिषि
अजिह्लादयिषिष्वहि
अजिह्लादयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषिष्यत
अजिह्लादयिषिष्येताम्
अजिह्लादयिषिष्यन्त
मध्यम
अजिह्लादयिषिष्यथाः
अजिह्लादयिषिष्येथाम्
अजिह्लादयिषिष्यध्वम्
उत्तम
अजिह्लादयिषिष्ये
अजिह्लादयिषिष्यावहि
अजिह्लादयिषिष्यामहि