ह्लाद् + णिच्+सन् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्लादयिषेत् / जिह्लादयिषेद्
जिह्लादयिषेताम्
जिह्लादयिषेयुः
मध्यम
जिह्लादयिषेः
जिह्लादयिषेतम्
जिह्लादयिषेत
उत्तम
जिह्लादयिषेयम्
जिह्लादयिषेव
जिह्लादयिषेम