ह्लाद् + णिच्+सन् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्लादयिषतात् / जिह्लादयिषताद् / जिह्लादयिषतु
जिह्लादयिषताम्
जिह्लादयिषन्तु
मध्यम
जिह्लादयिषतात् / जिह्लादयिषताद् / जिह्लादयिष
जिह्लादयिषतम्
जिह्लादयिषत
उत्तम
जिह्लादयिषाणि
जिह्लादयिषाव
जिह्लादयिषाम