ह्लाद् + णिच्+सन् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अजिह्लादयिषिष्यत् / अजिह्लादयिषिष्यद्
अजिह्लादयिषिष्यताम्
अजिह्लादयिषिष्यन्
मध्यम
अजिह्लादयिषिष्यः
अजिह्लादयिषिष्यतम्
अजिह्लादयिषिष्यत
उत्तम
अजिह्लादयिषिष्यम्
अजिह्लादयिषिष्याव
अजिह्लादयिषिष्याम