ह्लाद् + णिच्+सन् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्लादयिषिता
जिह्लादयिषितारौ
जिह्लादयिषितारः
मध्यम
जिह्लादयिषितासि
जिह्लादयिषितास्थः
जिह्लादयिषितास्थ
उत्तम
जिह्लादयिषितास्मि
जिह्लादयिषितास्वः
जिह्लादयिषितास्मः