ह्लाद् + णिच्+सन् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चक्राते / जिह्लादयिषांचक्राते / जिह्लादयिषाम्बभूवतुः / जिह्लादयिषांबभूवतुः / जिह्लादयिषामासतुः
जिह्लादयिषाञ्चक्रिरे / जिह्लादयिषांचक्रिरे / जिह्लादयिषाम्बभूवुः / जिह्लादयिषांबभूवुः / जिह्लादयिषामासुः
मध्यम
जिह्लादयिषाञ्चकृषे / जिह्लादयिषांचकृषे / जिह्लादयिषाम्बभूविथ / जिह्लादयिषांबभूविथ / जिह्लादयिषामासिथ
जिह्लादयिषाञ्चक्राथे / जिह्लादयिषांचक्राथे / जिह्लादयिषाम्बभूवथुः / जिह्लादयिषांबभूवथुः / जिह्लादयिषामासथुः
जिह्लादयिषाञ्चकृढ्वे / जिह्लादयिषांचकृढ्वे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
उत्तम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चकृवहे / जिह्लादयिषांचकृवहे / जिह्लादयिषाम्बभूविव / जिह्लादयिषांबभूविव / जिह्लादयिषामासिव
जिह्लादयिषाञ्चकृमहे / जिह्लादयिषांचकृमहे / जिह्लादयिषाम्बभूविम / जिह्लादयिषांबभूविम / जिह्लादयिषामासिम