ह्लाद् + णिच्+सन् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्लादयिष्यात् / जिह्लादयिष्याद्
जिह्लादयिष्यास्ताम्
जिह्लादयिष्यासुः
मध्यम
जिह्लादयिष्याः
जिह्लादयिष्यास्तम्
जिह्लादयिष्यास्त
उत्तम
जिह्लादयिष्यासम्
जिह्लादयिष्यास्व
जिह्लादयिष्यास्म