ह्राद् + सन् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्रादिषाञ्चक्रे / जिह्रादिषांचक्रे / जिह्रादिषाम्बभूव / जिह्रादिषांबभूव / जिह्रादिषामास
जिह्रादिषाञ्चक्राते / जिह्रादिषांचक्राते / जिह्रादिषाम्बभूवतुः / जिह्रादिषांबभूवतुः / जिह्रादिषामासतुः
जिह्रादिषाञ्चक्रिरे / जिह्रादिषांचक्रिरे / जिह्रादिषाम्बभूवुः / जिह्रादिषांबभूवुः / जिह्रादिषामासुः
मध्यम
जिह्रादिषाञ्चकृषे / जिह्रादिषांचकृषे / जिह्रादिषाम्बभूविथ / जिह्रादिषांबभूविथ / जिह्रादिषामासिथ
जिह्रादिषाञ्चक्राथे / जिह्रादिषांचक्राथे / जिह्रादिषाम्बभूवथुः / जिह्रादिषांबभूवथुः / जिह्रादिषामासथुः
जिह्रादिषाञ्चकृढ्वे / जिह्रादिषांचकृढ्वे / जिह्रादिषाम्बभूव / जिह्रादिषांबभूव / जिह्रादिषामास
उत्तम
जिह्रादिषाञ्चक्रे / जिह्रादिषांचक्रे / जिह्रादिषाम्बभूव / जिह्रादिषांबभूव / जिह्रादिषामास
जिह्रादिषाञ्चकृवहे / जिह्रादिषांचकृवहे / जिह्रादिषाम्बभूविव / जिह्रादिषांबभूविव / जिह्रादिषामासिव
जिह्रादिषाञ्चकृमहे / जिह्रादिषांचकृमहे / जिह्रादिषाम्बभूविम / जिह्रादिषांबभूविम / जिह्रादिषामासिम