ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रापिष्यते / ह्रापयिष्यते
ह्रापिष्येते / ह्रापयिष्येते
ह्रापिष्यन्ते / ह्रापयिष्यन्ते
मध्यम
ह्रापिष्यसे / ह्रापयिष्यसे
ह्रापिष्येथे / ह्रापयिष्येथे
ह्रापिष्यध्वे / ह्रापयिष्यध्वे
उत्तम
ह्रापिष्ये / ह्रापयिष्ये
ह्रापिष्यावहे / ह्रापयिष्यावहे
ह्रापिष्यामहे / ह्रापयिष्यामहे