ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रापिता / ह्रापयिता
ह्रापितारौ / ह्रापयितारौ
ह्रापितारः / ह्रापयितारः
मध्यम
ह्रापितासे / ह्रापयितासे
ह्रापितासाथे / ह्रापयितासाथे
ह्रापिताध्वे / ह्रापयिताध्वे
उत्तम
ह्रापिताहे / ह्रापयिताहे
ह्रापितास्वहे / ह्रापयितास्वहे
ह्रापितास्महे / ह्रापयितास्महे