ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूवे / ह्रापयांबभूवे / ह्रापयामाहे
ह्रापयाञ्चक्राते / ह्रापयांचक्राते / ह्रापयाम्बभूवाते / ह्रापयांबभूवाते / ह्रापयामासाते
ह्रापयाञ्चक्रिरे / ह्रापयांचक्रिरे / ह्रापयाम्बभूविरे / ह्रापयांबभूविरे / ह्रापयामासिरे
मध्यम
ह्रापयाञ्चकृषे / ह्रापयांचकृषे / ह्रापयाम्बभूविषे / ह्रापयांबभूविषे / ह्रापयामासिषे
ह्रापयाञ्चक्राथे / ह्रापयांचक्राथे / ह्रापयाम्बभूवाथे / ह्रापयांबभूवाथे / ह्रापयामासाथे
ह्रापयाञ्चकृढ्वे / ह्रापयांचकृढ्वे / ह्रापयाम्बभूविध्वे / ह्रापयांबभूविध्वे / ह्रापयाम्बभूविढ्वे / ह्रापयांबभूविढ्वे / ह्रापयामासिध्वे
उत्तम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूवे / ह्रापयांबभूवे / ह्रापयामाहे
ह्रापयाञ्चकृवहे / ह्रापयांचकृवहे / ह्रापयाम्बभूविवहे / ह्रापयांबभूविवहे / ह्रापयामासिवहे
ह्रापयाञ्चकृमहे / ह्रापयांचकृमहे / ह्रापयाम्बभूविमहे / ह्रापयांबभूविमहे / ह्रापयामासिमहे