ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रापिषीष्ट / ह्रापयिषीष्ट
ह्रापिषीयास्ताम् / ह्रापयिषीयास्ताम्
ह्रापिषीरन् / ह्रापयिषीरन्
मध्यम
ह्रापिषीष्ठाः / ह्रापयिषीष्ठाः
ह्रापिषीयास्थाम् / ह्रापयिषीयास्थाम्
ह्रापिषीध्वम् / ह्रापयिषीढ्वम् / ह्रापयिषीध्वम्
उत्तम
ह्रापिषीय / ह्रापयिषीय
ह्रापिषीवहि / ह्रापयिषीवहि
ह्रापिषीमहि / ह्रापयिषीमहि