ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापयति
ह्रापयतः
ह्रापयन्ति
मध्यम
ह्रापयसि
ह्रापयथः
ह्रापयथ
उत्तम
ह्रापयामि
ह्रापयावः
ह्रापयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चकार / ह्रापयांचकार / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चक्रतुः / ह्रापयांचक्रतुः / ह्रापयाम्बभूवतुः / ह्रापयांबभूवतुः / ह्रापयामासतुः
ह्रापयाञ्चक्रुः / ह्रापयांचक्रुः / ह्रापयाम्बभूवुः / ह्रापयांबभूवुः / ह्रापयामासुः
मध्यम
ह्रापयाञ्चकर्थ / ह्रापयांचकर्थ / ह्रापयाम्बभूविथ / ह्रापयांबभूविथ / ह्रापयामासिथ
ह्रापयाञ्चक्रथुः / ह्रापयांचक्रथुः / ह्रापयाम्बभूवथुः / ह्रापयांबभूवथुः / ह्रापयामासथुः
ह्रापयाञ्चक्र / ह्रापयांचक्र / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
उत्तम
ह्रापयाञ्चकर / ह्रापयांचकर / ह्रापयाञ्चकार / ह्रापयांचकार / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चकृव / ह्रापयांचकृव / ह्रापयाम्बभूविव / ह्रापयांबभूविव / ह्रापयामासिव
ह्रापयाञ्चकृम / ह्रापयांचकृम / ह्रापयाम्बभूविम / ह्रापयांबभूविम / ह्रापयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापयिता
ह्रापयितारौ
ह्रापयितारः
मध्यम
ह्रापयितासि
ह्रापयितास्थः
ह्रापयितास्थ
उत्तम
ह्रापयितास्मि
ह्रापयितास्वः
ह्रापयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापयिष्यति
ह्रापयिष्यतः
ह्रापयिष्यन्ति
मध्यम
ह्रापयिष्यसि
ह्रापयिष्यथः
ह्रापयिष्यथ
उत्तम
ह्रापयिष्यामि
ह्रापयिष्यावः
ह्रापयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापयतात् / ह्रापयताद् / ह्रापयतु
ह्रापयताम्
ह्रापयन्तु
मध्यम
ह्रापयतात् / ह्रापयताद् / ह्रापय
ह्रापयतम्
ह्रापयत
उत्तम
ह्रापयाणि
ह्रापयाव
ह्रापयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रापयत् / अह्रापयद्
अह्रापयताम्
अह्रापयन्
मध्यम
अह्रापयः
अह्रापयतम्
अह्रापयत
उत्तम
अह्रापयम्
अह्रापयाव
अह्रापयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्रापयेत् / ह्रापयेद्
ह्रापयेताम्
ह्रापयेयुः
मध्यम
ह्रापयेः
ह्रापयेतम्
ह्रापयेत
उत्तम
ह्रापयेयम्
ह्रापयेव
ह्रापयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्राप्यात् / ह्राप्याद्
ह्राप्यास्ताम्
ह्राप्यासुः
मध्यम
ह्राप्याः
ह्राप्यास्तम्
ह्राप्यास्त
उत्तम
ह्राप्यासम्
ह्राप्यास्व
ह्राप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्रपत् / अजिह्रपद्
अजिह्रपताम्
अजिह्रपन्
मध्यम
अजिह्रपः
अजिह्रपतम्
अजिह्रपत
उत्तम
अजिह्रपम्
अजिह्रपाव
अजिह्रपाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्रापयिष्यत् / अह्रापयिष्यद्
अह्रापयिष्यताम्
अह्रापयिष्यन्
मध्यम
अह्रापयिष्यः
अह्रापयिष्यतम्
अह्रापयिष्यत
उत्तम
अह्रापयिष्यम्
अह्रापयिष्याव
अह्रापयिष्याम