ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रापयतात् / ह्रापयताद् / ह्रापयतु
ह्रापयताम्
ह्रापयन्तु
मध्यम
ह्रापयतात् / ह्रापयताद् / ह्रापय
ह्रापयतम्
ह्रापयत
उत्तम
ह्रापयाणि
ह्रापयाव
ह्रापयाम