ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चकार / ह्रापयांचकार / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चक्रतुः / ह्रापयांचक्रतुः / ह्रापयाम्बभूवतुः / ह्रापयांबभूवतुः / ह्रापयामासतुः
ह्रापयाञ्चक्रुः / ह्रापयांचक्रुः / ह्रापयाम्बभूवुः / ह्रापयांबभूवुः / ह्रापयामासुः
मध्यम
ह्रापयाञ्चकर्थ / ह्रापयांचकर्थ / ह्रापयाम्बभूविथ / ह्रापयांबभूविथ / ह्रापयामासिथ
ह्रापयाञ्चक्रथुः / ह्रापयांचक्रथुः / ह्रापयाम्बभूवथुः / ह्रापयांबभूवथुः / ह्रापयामासथुः
ह्रापयाञ्चक्र / ह्रापयांचक्र / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
उत्तम
ह्रापयाञ्चकर / ह्रापयांचकर / ह्रापयाञ्चकार / ह्रापयांचकार / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चकृव / ह्रापयांचकृव / ह्रापयाम्बभूविव / ह्रापयांबभूविव / ह्रापयामासिव
ह्रापयाञ्चकृम / ह्रापयांचकृम / ह्रापयाम्बभूविम / ह्रापयांबभूविम / ह्रापयामासिम