ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चक्राते / ह्रापयांचक्राते / ह्रापयाम्बभूवतुः / ह्रापयांबभूवतुः / ह्रापयामासतुः
ह्रापयाञ्चक्रिरे / ह्रापयांचक्रिरे / ह्रापयाम्बभूवुः / ह्रापयांबभूवुः / ह्रापयामासुः
मध्यम
ह्रापयाञ्चकृषे / ह्रापयांचकृषे / ह्रापयाम्बभूविथ / ह्रापयांबभूविथ / ह्रापयामासिथ
ह्रापयाञ्चक्राथे / ह्रापयांचक्राथे / ह्रापयाम्बभूवथुः / ह्रापयांबभूवथुः / ह्रापयामासथुः
ह्रापयाञ्चकृढ्वे / ह्रापयांचकृढ्वे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
उत्तम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चकृवहे / ह्रापयांचकृवहे / ह्रापयाम्बभूविव / ह्रापयांबभूविव / ह्रापयामासिव
ह्रापयाञ्चकृमहे / ह्रापयांचकृमहे / ह्रापयाम्बभूविम / ह्रापयांबभूविम / ह्रापयामासिम