ह्रग् धातुरूपाणि - ह्रगेँ संवरणे - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रगिता
ह्रगितारौ
ह्रगितारः
मध्यम
ह्रगितासे
ह्रगितासाथे
ह्रगिताध्वे
उत्तम
ह्रगिताहे
ह्रगितास्वहे
ह्रगितास्महे