ह्रग् धातुरूपाणि - ह्रगेँ संवरणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रगिषीष्ट
ह्रगिषीयास्ताम्
ह्रगिषीरन्
मध्यम
ह्रगिषीष्ठाः
ह्रगिषीयास्थाम्
ह्रगिषीध्वम्
उत्तम
ह्रगिषीय
ह्रगिषीवहि
ह्रगिषीमहि